यो मि॒त्राय॒ वरु॑णा॒यावि॑ध॒ज्जनो॑ऽन॒र्वाणं॒ तं परि॑ पातो॒ अंह॑सो दा॒श्वांसं॒ मर्त॒मंह॑सः। तम॑र्य॒माभि र॑क्षत्यृजू॒यन्त॒मनु॑ व्र॒तम्। उ॒क्थैर्य ए॑नोः परि॒भूष॑ति व्र॒तं स्तोमै॑रा॒भूष॑ति व्र॒तम् ॥
yo mitrāya varuṇāyāvidhaj jano narvāṇaṁ tam pari pāto aṁhaso dāśvāṁsam martam aṁhasaḥ | tam aryamābhi rakṣaty ṛjūyantam anu vratam | ukthair ya enoḥ paribhūṣati vrataṁ stomair ābhūṣati vratam ||
यः। मि॒त्राय॑। वरु॑णाय। अवि॑धत्। जनः॑। अ॒न॒र्वाण॑म्। तम्। परि॑। पा॒तः॒। अंह॑सः। दा॒श्वांस॑म्। मर्त॑म्। अंह॑सः। तम्। अ॒र्य॒मा। अ॒भि। र॒क्ष॒ति॒। ऋ॒जु॒ऽयन्त॑म्। अनु॑। व्र॒तम्। उ॒क्थैः। यः। ए॒नोः॒। प॒रि॒ऽभूष॑ति। व्र॒तम्। स्तोमैः॑। आ॒ऽभूष॑ति। व्र॒तम् ॥ १.१३६.५
स्वामी दयानन्द सरस्वती
फिर विद्वान् किसके लिये क्या करें, इस विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
मित्र और वरुण की उपासना
स्वामी दयानन्द सरस्वती
पुनर्विद्वांसः कस्मै किं कुर्युरित्याह ।
हे सभासेनेशौ यो जनो मित्राय वरुणाय युवाभ्यामविधत् तमनर्वाणं मर्त्तमंहसो युवां परिपातस्तं दाश्वांसं मर्त्तमंहसः परि पातः योऽर्यमा व्रतमृजूयन्तमभिरक्षति तं युवामनुरक्षथो य एनोरुक्थैर्व्रतं परिभूषति स्तोमैर्व्रतमाभूषति तं सर्वे विद्वांसः सततमारक्षन्तु ॥ ५ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should learned men do is told further in the fifth Mantra.
O President of the Assembly and Commander of the Army You protect ( preserve ) the person who serves you both who are friendly to all and possessing the most acceptable temperament, you protect the person from sin from all sides who is free from malice and other evils and who is giver of knowledge to others You also protect the person who is just and preserves the man of upright or the duty of all straight forward and truthful nature. It enlightened persons to protect a man who serves them (Mitra and Varuna as explained above) with good sermons and who adorns good temper and conduct with admirable praises and acts.
