ज्योति॑ष्मती॒मदि॑तिं धार॒यत्क्षि॑तिं॒ स्व॑र्वती॒मा स॑चेते दि॒वेदि॑वे जागृ॒वांसा॑ दि॒वेदि॑वे। ज्योति॑ष्मत्क्ष॒त्रमा॑शाते आदि॒त्या दानु॑न॒स्पती॑। मि॒त्रस्तयो॒र्वरु॑णो यात॒यज्ज॑नोऽर्य॒मा या॑त॒यज्ज॑नः ॥
jyotiṣmatīm aditiṁ dhārayatkṣitiṁ svarvatīm ā sacete dive-dive jāgṛvāṁsā dive-dive | jyotiṣmat kṣatram āśāte ādityā dānunas patī | mitras tayor varuṇo yātayajjano ryamā yātayajjanaḥ ||
ज्योति॑ष्मतीम्। अदि॑तिम्। धा॒र॒यत् ऽक्षि॑तिम्। स्वः॑ऽवतीम्। आ। स॒चे॒ते॒ इति॑। दि॒वेऽदि॑वे। जा॒गृ॒ऽवांसा॑। दि॒वेऽदि॑वे। ज्योति॑ष्मत्। क्ष॒त्रम्। आ॒शा॒ते॒ इति॑। आ॒दि॒त्या। दानु॑नः। पती॑। मि॒त्रः। तयोः॑। वरु॑णः। या॒त॒यत्ऽज॑नः। अ॒र्य॒मा। या॒त॒यत्ऽज॑नः ॥ १.१३६.३
स्वामी दयानन्द सरस्वती
फिर विद्वानों को किसके समान क्या पाना चाहिये, इस विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
ज्योतिष्मती, अदिति व स्वर्वती क्षिति
स्वामी दयानन्द सरस्वती
पुनर्विद्वद्भिः किंवत्किं प्राप्तव्यमित्याह ।
यथाऽऽदित्या दिवेदिवे स्वर्वतीं धारयत्क्षितिं ज्योतिष्मतीमदितिमासचेते तथा यातयज्जनोऽर्यमा वरुणो यातयज्जनो मित्रश्च दानुनस्पती जागृवांसा सभासेनेशौ दिवेदिवे ज्योतिष्मत् क्षत्रमाशाते तयोः प्रभावेण सर्वाः प्रजाः सेनाश्चाऽत्यन्तं सुखं प्राप्नुवन्ति ॥ ३ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should learned persons achieve like whom is told in the third Mantra.
As the sun and the Prana uphold the bright and happiness-conferring heaven, which is the upholder of the earth, in the same manner the President of the Assembly and commander-in-chief of the army who are like the sun and Prana are vigilant every day. They are protectors of munificence. They are animators or inspires of mankind, making all men industrious. All these three including the dispenser of justice are animators of mankind, prompting all to become industrious. They rule over a State which is full of the light of justice.
