अद॑र्शि गा॒तुरु॒रवे॒ वरी॑यसी॒ पन्था॑ ऋ॒तस्य॒ सम॑यंस्त र॒श्मिभि॒श्चक्षु॒र्भग॑स्य र॒श्मिभि॑:। द्यु॒क्षं मि॒त्रस्य॒ साद॑नमर्य॒म्णो वरु॑णस्य च। अथा॑ दधाते बृ॒हदु॒क्थ्यं१॒॑ वय॑ उप॒स्तुत्यं॑ बृ॒हद्वय॑: ॥
adarśi gātur urave varīyasī panthā ṛtasya sam ayaṁsta raśmibhiś cakṣur bhagasya raśmibhiḥ | dyukṣam mitrasya sādanam aryamṇo varuṇasya ca | athā dadhāte bṛhad ukthyaṁ vaya upastutyam bṛhad vayaḥ ||
अद॑र्शि। गा॒तुः। उ॒रवे॑। वरी॑यसी। पन्थाः॑। ऋ॒तस्य॑। सम्। अ॒यं॒स्त॒। र॒श्मिऽभिः॑। चक्षुः॑। भग॑स्य। र॒श्मिऽभिः॑। द्यु॒क्षम्। मि॒त्रस्य॑। साद॑नम्। अ॒र्य॒म्णः। वरु॑णस्य। च॒। अथ॑। द॒धा॒ते॒ इति॑। बृ॒हत्। उ॒क्थ्य॑म्। वयः॑। उ॒प॒ऽस्तुत्य॑म्। बृ॒हत्। वयः॑ ॥ १.१३६.२
स्वामी दयानन्द सरस्वती
फिर मनुष्य क्या पाकर कैसे होते हैं, इस विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
प्रकाशमय जीवन
स्वामी दयानन्द सरस्वती
पुनर्मनुष्याः किं प्राप्य कीदृशा भवन्तीत्याह ।
येनोरवे वरीयसी गातुरदर्शि यत्र सूर्य्यस्य रश्मिभिरिव रश्मिभिस्सह चक्षुर्ऋतस्य भगस्य पन्थाः समयंस्त मित्रस्यार्य्यम्णो वरुणस्य द्युक्षं सादनं समयंस्ताथ वयो बृहदिव ये वय उपस्तुत्यं बृहदुक्थ्यं दधति यौ दधाते ते सुखं प्राप्नुवन्ति ॥ २ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How are men after getting what is told in the second Mantra.
This earth is seen fine or beautiful for a person of great might. As by the rays of the sun the eyes of men are opened and the path of true knowledge of external objects including that of water is clear, so by the rays of knowledge of the Divine Adorable Sun ( God) the internal eyes of men are opened enabling them to acquire true knowledge. The seat of Mitra ( a man who looks upon all beings as his friends) (Varuna-an excellent, most acceptable person dispeller of all darkness ), and Aryama ( dispenser of justice or a judge) is very high, being in the world of light, in the sky so to speak. As the birds move freely, so those persons who desire the welfare of all and are always engaged in the performance of admirable and praise worthy great works, enjoy happiness.
