आ नो॑ नि॒युद्भि॑: श॒तिनी॑भिरध्व॒रं स॑ह॒स्रिणी॑भि॒रुप॑ याहि वी॒तये॒ वायो॑ ह॒व्यानि॑ वी॒तये॑। तवा॒यं भा॒ग ऋ॒त्विय॒: सर॑श्मि॒: सूर्ये॒ सचा॑। अ॒ध्व॒र्युभि॒र्भर॑माणा अयंसत॒ वायो॑ शु॒क्रा अ॑यंसत ॥
ā no niyudbhiḥ śatinībhir adhvaraṁ sahasriṇībhir upa yāhi vītaye vāyo havyāni vītaye | tavāyam bhāga ṛtviyaḥ saraśmiḥ sūrye sacā | adhvaryubhir bharamāṇā ayaṁsata vāyo śukrā ayaṁsata ||
आ। नः॒। नि॒युत्ऽभिः॑। श॒तिनी॑भिः। अ॒ध्व॒रम्। स॒ह॒स्रिणी॑भिः। उप॑। या॒हि॒। वी॒तये॑। वायो॒ इति॑। ह॒व्यानि॑। वी॒तये॑। तव॑। अ॒यम्। भा॒गः। ऋ॒त्वियः॑। सऽर॑श्मिः। सूर्ये॑। सचा॑। अ॒ध्व॒र्युऽभिः॑। भर॑माणाः। अ॒यं॒स॒त॒। वायो॒ इति॑। शु॒क्राः। अ॒यं॒स॒त॒ ॥ १.१३५.३
स्वामी दयानन्द सरस्वती
फिर राजा को प्रजाजनों से क्या लेना चाहिये, इस विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
प्रभु की ओर
स्वामी दयानन्द सरस्वती
पुना राज्ञा प्रजाभ्यः किं ग्राह्यमित्याह ।
हे वायो तव येऽध्वर्य्युभिर्भरमाणा जना अयंसत ते सुखमयंसत यस्य तव सूर्ये सचा शुक्राः किरणा इव सरश्मिर्ऋत्विजोऽयं भागोऽस्ति स त्वं वीतये हव्यान्युपयाहि हे वायो ये शतिनीभिस्सहस्रिणीभिर्नियुद्भिर्वीतये नोऽध्वरमुपयान्ति ताँस्त्वमुपायाहि ॥ ३ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should a King take from his subjects is told in the third Mantra.
O learned person, powerful like the wind, those of thy followers who are supported or upheld by men desiring to lead non-violent noble lives, refrain from evil deeds, they are not attached to worldly pleasures. Thou who possessest venerable portion of Divine virtues like the rays of the sun, come to us to partake of our acceptable articles of food. to fulfil thy noble desires. Come to us O mighty learned leader, along with speedy horses, hundreds of armies and thousands of brave warriors to co-operate in the administration of the State which is like a Yajna.
