तुभ्यं॑ शु॒क्रास॒: शुच॑यस्तुर॒ण्यवो॒ मदे॑षू॒ग्रा इ॑षणन्त भु॒र्वण्य॒पामि॑षन्त भु॒र्वणि॑। त्वां त्सा॒री दस॑मानो॒ भग॑मीट्टे तक्व॒वीये॑। त्वं विश्व॑स्मा॒द्भुव॑नात्पासि॒ धर्म॑णासु॒र्या॑त्पासि॒ धर्म॑णा ॥
tubhyaṁ śukrāsaḥ śucayas turaṇyavo madeṣūgrā iṣaṇanta bhurvaṇy apām iṣanta bhurvaṇi | tvāṁ tsārī dasamāno bhagam īṭṭe takvavīye | tvaṁ viśvasmād bhuvanāt pāsi dharmaṇāsuryāt pāsi dharmaṇā ||
तु॒भ्य॑म्। शु॒क्रास॑। शुच॑यः। तु॒र॒ण्यवः॑। मदे॑षु। उ॒ग्राः। इ॒ष॒ण॒न्त॒। भु॒र्वणि॑। अ॒पाम्। इ॒ष॒न्त॒। भु॒र्वणि॑। त्वाम्। त्सा॒री। दस॑मानः। भग॑म्। ई॒ट्टे॒। त॒क्व॒ऽवीये॑। त्वम्। विश्व॑स्मात्। भुव॑नात्। पा॒सि॒। धर्म॑णा। अ॒सु॒र्या॑त्। पा॒सि॒। धर्म॑णा ॥ १.१३४.५
स्वामी दयानन्द सरस्वती
फिर मनुष्य कैसे अपना वर्त्ताव वर्त्ते, इस विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
पवित्रता व शक्ति
स्वामी दयानन्द सरस्वती
पुनर्मनुष्याः कथं वर्त्तेरन्नित्याह ।
हे विद्वन् यस्त्वं धर्मणाऽसुर्यात्पासि धर्मणा विश्वस्माद्भुवनात्पासि त्सारी दसमानो भवान् तक्ववीये भगमीट्टे त्वं त्वां येऽपां भुर्वणीषन्त। तुरण्यवः शुचयः शुक्रास उग्रा मदेषु भुर्वणि तुभ्यमिषणन्त ॥ ५ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should men behave is told further in the fifth Mantra.
O learned person, as thou protectest us with thy upholding power from the fear of evil-doers and protectest us from the world by thy Dharma or righteousness, thou going about everywhere and destroying internal as well as external enemies, praisest wealth in a safe thief-less (where there is no fear of the thieves and robbers) path, therefore those, who desire thee in the performance of good actions, being pure, virile and purifiers, protectors of all and mighty may attain thee on the occasion of all joy in doing acts that uphold and support all.
