अ॒वर्म॒ह इ॑न्द्र दादृ॒हि श्रु॒धी न॑: शु॒शोच॒ हि द्यौः क्षा न भी॒षाँ अ॑द्रिवो घृ॒णान्न भी॒षाँ अ॑द्रिवः। शु॒ष्मिन्त॑मो॒ हि शु॒ष्मिभि॑र्व॒धैरु॒ग्रेभि॒रीय॑से। अपू॑रुषघ्नो अप्रतीत शूर॒ सत्व॑भिस्त्रिस॒प्तैः शू॑र॒ सत्व॑भिः ॥
avar maha indra dādṛhi śrudhī naḥ śuśoca hi dyauḥ kṣā na bhīṣām̐ adrivo ghṛṇān na bhīṣām̐ adrivaḥ | śuṣmintamo hi śuṣmibhir vadhair ugrebhir īyase | apūruṣaghno apratīta śūra satvabhis trisaptaiḥ śūra satvabhiḥ ||
अ॒वः। म॒हः। इ॒न्द्र॒। द॒दृ॒हि। श्रु॒धि। नः॒। शु॒शोच॑। हि। द्यौः। क्षाः। न। भी॒षा। अ॒द्रि॒ऽवः॒। घृ॒णात्। न। भी॒षा। अ॒द्रि॒ऽवः॒। शु॒ष्मिन्ऽत॑मः। हि। शु॒ष्मिऽभिः॑। व॒धैः। उ॒ग्रेभिः॑। ईय॑से। अपु॑रुषऽघ्नः। अ॒प्र॒ति॒ऽइ॒त॒। शू॒र॒। सत्व॑ऽभिः। त्रि॒ऽस॒प्तैः। शू॒र॒। सत्व॑ऽभिः ॥ १.१३३.६
स्वामी दयानन्द सरस्वती
फिर उत्तम मनुष्यों को किसकी निवृत्ति कर क्या प्रचार करना चाहिये, इस विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
इक्कीस शक्तियों के द्वारा शत्रुओं को शीर्ण करना
स्वामी दयानन्द सरस्वती
पुनरुत्तमैर्नरैः किं निवार्य्य किं प्रचारणीयमित्याह ।
हे अद्रिव इन्द्र त्वमवर्दादृहि नः शुशोच नोऽस्माकं न्यायं श्रुधि द्यौः क्षा नेव महो रक्ष। हे अद्रिवस्त्वं हि भीषा भयेन घृणान्नेव न्यायं द्योतयस्व भीषा दुष्टान् ताडय। हे शूर यः शुष्मिंतमोऽपूरुषघ्नस्त्वमुग्रेभिः शुष्मिभिः सह शत्रूणां वधैरीयसे स त्वं त्रिसप्तैः सत्वभिः सहैव वर्त्तस्व। हे अप्रतीत शूर त्वं हि सत्वभिः सम्पन्नो भव ॥ ६ ॥
