सं यज्जना॒न्क्रतु॑भि॒: शूर॑ ई॒क्षय॒द्धने॑ हि॒ते त॑रुषन्त श्रव॒स्यव॒: प्र य॑क्षन्त श्रव॒स्यव॑:। तस्मा॒ आयु॑: प्र॒जाव॒दिद्बाधे॑ अर्च॒न्त्योज॑सा। इन्द्र॑ ओ॒क्यं॑ दिधिषन्त धी॒तयो॑ दे॒वाँ अच्छा॒ न धी॒तय॑: ॥
saṁ yaj janān kratubhiḥ śūra īkṣayad dhane hite taruṣanta śravasyavaḥ pra yakṣanta śravasyavaḥ | tasmā āyuḥ prajāvad id bādhe arcanty ojasā | indra okyaṁ didhiṣanta dhītayo devām̐ acchā na dhītayaḥ ||
सम्। यत्। जना॑न्। क्रतु॑ऽभिः। शूरः॑। ई॒क्षय॑त्। धने॑। हि॒ते। त॒रु॒ष॒न्त॒। श्र॒व॒स्यवः॑। प्र। य॒क्ष॒न्त॒। श्र॒व॒स्यवः॑। तस्मै॑। आयुः॑। प्र॒जाऽव॑त्। इत्। बाधे॑। अ॒र्च॒न्ति॒। ओज॑सा। इन्द्र॑। ओ॒क्य॑म्। दि॒धि॒ष॒न्त॒। धी॒तयः॑। दे॒वान्। अच्छ॑। न। धी॒तयः॑ ॥ १.१३२.५
स्वामी दयानन्द सरस्वती
फिर मनुष्य क्या करके क्या कर सकते हैं, इस विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
प्रभु में निवास
स्वामी दयानन्द सरस्वती
पुनर्मनुष्याः किं कर्त्तुं शक्नुवन्तीत्याह।
हे विद्वांसः श्रवस्यव इव वर्त्तमानाः श्रवस्यवो यूयं क्रतुभिर्यज्जनान् हिते धने तरुषन्त प्रयक्षन्त च। यः शूरः समीक्षयत् तस्मै प्रजावदायुर्भवतु। हे विपश्चितो ये यूयं धीतयो न धीतयः सन्त इन्द्रे परमैश्वर्य्ययुक्त ओक्यं संपाद्य देवानाच्छादिधिषन्त बाध ओजसाऽर्चन्तीव बाध इद्रक्षत ॥ ५ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What can men do is told in the fifth Mantra.
O learned persons, acting like those men who desire knowledge and reputation, you take people away from misery by giving them good knowledge (advice) and by teaching them how to act to achieve the wealth that leads to happiness, also punishing the evil-doers. The hero who thus shows the right path, may get long life with good progeny. O wise men ! you should act like men who bear good virtues and wisdom, having abode in the Lord (always thinking of Him) and teaching enlightened persons and for the removal of the wicked, worship God with all their might.
