आदित्ते॑ अ॒स्य वी॒र्य॑स्य चर्किर॒न्मदे॑षु वृषन्नु॒शिजो॒ यदावि॑थ सखीय॒तो यदावि॑थ। च॒कर्थ॑ का॒रमे॑भ्य॒: पृत॑नासु॒ प्रव॑न्तवे। ते अ॒न्याम॑न्यां न॒द्यं॑ सनिष्णत श्रव॒स्यन्त॑: सनिष्णत ॥
ād it te asya vīryasya carkiran madeṣu vṛṣann uśijo yad āvitha sakhīyato yad āvitha | cakartha kāram ebhyaḥ pṛtanāsu pravantave | te anyām-anyāṁ nadyaṁ saniṣṇata śravasyantaḥ saniṣṇata ||
आत्। इत्। ते॒। अ॒स्य। वी॒र्य॑स्य। च॒र्कि॒र॒न्। मदे॑षु। वृ॒ष॒न्। उ॒शिजः॑। यत्। आवि॑थ। स॒खि॒ऽय॒तः। यत्। आवि॑थ। च॒कर्थ॑। का॒रम्। ए॒भ्यः॒। पृत॑नासु। प्रऽव॑न्तवे। ते। अ॒न्याम्ऽअ॑न्याम्। न॒द्य॑म्। स॒नि॒ष्ण॒त॒। श्र॒व॒स्यन्तः॑। स॒नि॒ष्ण॒त॒ ॥ १.१३१.५
स्वामी दयानन्द सरस्वती
फिर प्रजा की रक्षा करनेहारे क्या करें, इस विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
विलक्षण ऐश्वर्य
स्वामी दयानन्द सरस्वती
पुनः प्रजारक्षकाः किं कुर्युरित्याह ।
हे वृषन् विद्वन् यद्य आप्तास्ते तवास्य वीर्यस्य प्रभावेण मदेषु वर्त्तमाना उशिजो धर्मं कामयमाना दुष्टांश्चर्किरन् श्रवस्यन्तः सन्तः प्रवन्तवे पृतनासु सनिष्णत। अन्यामन्यां नद्यं मेघ इव कारं सनिष्णत तान् सखीयतो जनांस्त्वमाविथ यद्यतो यानाविथ तान्पुरुषार्थवतश्चकर्थैभ्यः सर्वं राज्यमाविथ यद्ये च ते भृत्यास्तेऽपि धर्मेणादित् प्रजाः पालयेयुः ॥ ५ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should the guardians of men do is taught further in the 5th Mantra.
O learned showerer of bliss! Those absolutely truthful persons who are impressed by thy strength, are always in an exhilarated or cheerful mood, desiring righteousness, throw away or overcome all wicked ignoble persons. Desirous of getting food in order to distribute it among the needy persons, they gladly do so to help others. As a cloud produces rivers by raining down water, so they do many things to benefit others. Thou defendest or protectest those who desire to be thy friends and makest them industrious. With the help and co-operation of these righteous persons, thou protectest the whole State. Let thy servants or subordinates also protect the people righteously.
