स्तृ॒णी॒त ब॒र्हिरा॑नु॒षग्घृ॒तपृ॑ष्ठं मनीषिणः। यत्रा॒मृत॑स्य॒ चक्ष॑णम्॥
stṛṇīta barhir ānuṣag ghṛtapṛṣṭham manīṣiṇaḥ | yatrāmṛtasya cakṣaṇam ||
स्तृ॒णी॒त। ब॒र्हिः। आ॒नु॒षक्। घृ॒तऽपृ॑ष्ठम्। म॒नी॒षि॒णः॒। यत्र॑। अ॒मृत॑स्य। चक्ष॑णम्॥
स्वामी दयानन्द सरस्वती
फिर वह भौतिक अग्नि उक्त प्रकार से क्रिया में युक्त किया हुआ क्या करता है, सो अगले मन्त्र में उपदेश किया है-
हरिशरण सिद्धान्तालंकार
बर्हिः [निर्मल हृदय]
स्वामी दयानन्द सरस्वती
पुनः स एवं सम्प्रयुक्तः किं करोतीत्युपदिश्यते।
हे मनीषिणो यत्रामृतस्य चक्षणं वर्तते तदानुषग्घृतपृष्ठं बर्हिः स्तृणीताच्छादयत॥५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
O Wise men, cover properly the middle region where the water is seen and where it is at the back (so to speak).
