विश्वा॑सां त्वा वि॒शां पतिं॑ हवामहे॒ सर्वा॑सां समा॒नं दम्प॑तिं भु॒जे स॒त्यगि॑र्वाहसं भु॒जे। अति॑थिं॒ मानु॑षाणां पि॒तुर्न यस्या॑स॒या। अ॒मी च॒ विश्वे॑ अ॒मृता॑स॒ आ वयो॑ ह॒व्या दे॒वेष्वा वय॑: ॥
viśvāsāṁ tvā viśām patiṁ havāmahe sarvāsāṁ samānaṁ dampatim bhuje satyagirvāhasam bhuje | atithim mānuṣāṇām pitur na yasyāsayā | amī ca viśve amṛtāsa ā vayo havyā deveṣv ā vayaḥ ||
विश्वा॑साम्। त्वा॒। वि॒शाम्। पति॑म्। ह॒वा॒म॒हे॒। सर्वा॑साम्। स॒मा॒नम्। दम्ऽप॑तिम्। भु॒जे। स॒त्यऽगि॑र्वाहसम्। भु॒जे। अति॑थिम्। मानु॑षाणाम्। पि॒तुः। न। यस्य॑। आ॒स॒या। अ॒मी इति॑। च॒। विश्वे॑। अ॒मृता॑सः। आ। वयः॑। ह॒व्या। दे॒वेषु॑। आ। वयः॑ ॥ १.१२७.८
स्वामी दयानन्द सरस्वती
अब कैसे राजा और प्रजाजनों की उन्नति हो, इस विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
उपासना
स्वामी दयानन्द सरस्वती
अथ कथं राजप्रजाजनोन्नतिः स्यादित्याह ।
हे मनुष्य यथा वयं भुजे विश्वासां विशां सर्वासां प्रजानां पतिं त्वा हवामहे। यथा चामी देवेष्वा वयो हव्या गृहीतवन्त आवयो विश्वेऽमृतासस्सन्तो वयं यस्यासया पितुर्न भुजे मानुषाणां समानमतिथिं सत्यगिर्वाहसं त्वां पतिं हवामहे तथा दम्पतिं भजामः ॥ ८ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How can there be the Progress or advancement of the interest of the rulers and their subjects is taught in the eighth Mantra.
O King, am we invite you who are the protector of all people, of all good actions, the same a like to all impartial, for the enjoyment of the bliss of knowledge like good food in our bodies. We who have received knowledge living among the enlightened truthful persons and thus realizing the immortality of souls, invoke you who are venerable like a guest and desiring and acquiring wisdom and conveyor of true words and we also show respect to all good couples.
