उप॑ मा श्या॒वाः स्व॒नये॑न द॒त्ता व॒धूम॑न्तो॒ दश॒ रथा॑सो अस्थुः। ष॒ष्टिः स॒हस्र॒मनु॒ गव्य॒मागा॒त्सन॑त्क॒क्षीवाँ॑ अभिपि॒त्वे अह्ना॑म् ॥
upa mā śyāvāḥ svanayena dattā vadhūmanto daśa rathāso asthuḥ | ṣaṣṭiḥ sahasram anu gavyam āgāt sanat kakṣīvām̐ abhipitve ahnām ||
उप॑। मा॒। श्या॒वाः। स्व॒नये॑न। द॒त्ताः। व॒धूऽम॑न्तः। दश॑। रथा॑सः। अ॒स्थुः॒। ष॒ष्टिः। स॒हस्र॑म्। अनु॑। गव्य॑म्। आ। अ॒गा॒त्। सन॑त्। क॒क्षीवा॑न्। अ॒भि॒ऽपि॒त्वे। अह्ना॑म् ॥ १.१२६.३
स्वामी दयानन्द सरस्वती
फिर राजा को क्या करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ।
हरिशरण सिद्धान्तालंकार
पहले साठ वर्ष
स्वामी दयानन्द सरस्वती
पुना राज्ञा किं कर्त्तव्यमित्याह ।
येन स्वनयेन दात्रा सवितुः श्यावा इव दत्ता दशरथासो वधूमन्तो मा मां सेनापतिमुपास्थुः। यः कक्षीवानभिपित्वेऽह्नां सहस्रं गव्यमन्वागाद्यस्य षष्टिः पुरुषा अनुगच्छन्ति स सनत् सुखवर्द्धकोऽस्ति ॥ ३ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should a King do is told in the 3rd Mantra.
The liberal donor (King) gives me (The Chief Commander of the Army) ten chariots drawn by horses like the rays of the sun and carrying women. They stand by me.. That great warrior expert in Military Science is the augmenter of happiness who gets as present thousands of cows (to feed other soldiers) in the beginning of the day and who is followed or accompanied by sixty persons.
