सु॒गुर॑सत्सुहिर॒ण्यः स्वश्वो॑ बृ॒हद॑स्मै॒ वय॒ इन्द्रो॑ दधाति। यस्त्वा॒यन्तं॒ वसु॑ना प्रातरित्वो मु॒क्षीज॑येव॒ पदि॑मुत्सि॒नाति॑ ॥
sugur asat suhiraṇyaḥ svaśvo bṛhad asmai vaya indro dadhāti | yas tvāyantaṁ vasunā prātaritvo mukṣījayeva padim utsināti ||
सु॒ऽगुः। अ॒स॒त्। सु॒ऽहि॒र॒ण्यः। सु॒ऽअश्वः॑। बृ॒हत्। अ॒स्मै॒। वयः॑। इन्द्रः॑। द॒धा॒ति॒। यः। त्वा॒। आ॒ऽयन्त॑म्। वसु॑ना। प्रा॒तः॒ऽइ॒त्वः॒। मु॒क्षीज॑याऽइव। पदि॑म्। उ॒त्ऽसि॒नाति॑ ॥ १.१२५.२
स्वामी दयानन्द सरस्वती
इस संसार में कौन धर्मात्मा और यशस्वी कीर्तिमान् होता है, इस विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
सुगुः, सुहिरण्यः, स्वश्वः
स्वामी दयानन्द सरस्वती
कोऽत्र धर्मात्मा यशस्वी जायत इत्याह ।
हे प्रातरित्वो य इन्द्रो वसुना आयन्तं त्वा दधात्यस्मै बृहद्वयश्च मुक्षीजयेव पदिमुत्सिनाति स सुगुस्सुहिरण्यस्स्वश्वोऽसद्भवेत् ॥ २ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Who becomes righteous and illustrious is told in the second Mantra.
A man getting up early in the morning and industrious, the wealthy person who binds thee with wealth of knowledge as a calf is tied with rope, becomes rich in kin, in gold and in horses by the grace of God and on account of his liberality. God bestows upon you long life.
