अवे॒यम॑श्वैद्युव॒तिः पु॒रस्ता॑द्यु॒ङ्क्ते गवा॑मरु॒णाना॒मनी॑कम्। वि नू॒नमु॑च्छा॒दस॑ति॒ प्र के॒तुर्गृ॒हंगृ॑ह॒मुप॑ तिष्ठाते अ॒ग्निः ॥
aveyam aśvaid yuvatiḥ purastād yuṅkte gavām aruṇānām anīkam | vi nūnam ucchād asati pra ketur gṛhaṁ-gṛham upa tiṣṭhāte agniḥ ||
अव॑। इ॒यम्। अ॒श्वै॒त्। यु॒व॒तिः। पु॒रस्ता॑त्। यु॒ङ्क्ते। गवा॑म्। अ॒रु॒णाना॑म्। अनी॑कम्। वि। नू॒नम्। उ॒च्छा॒त्। अस॑ति। प्र। के॒तुः। गृ॒हम्ऽगृ॑हम्। उप॑। ति॒ष्ठा॒ते॒। अ॒ग्निः ॥ १.१२४.११
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
अग्निहोत्र
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
यथेयमुषा अरुणानां गवामनीकं युङ्क्ते पुरस्तादवाश्वैच्च तथा युवतिररुणानां गवामनीकं युङ्क्तेऽवाश्वैत्ततः प्रकेतुरुषा असति नूनं व्युच्छात्। अग्निरस्याः प्रतापो गृहंगृहमुपतिष्ठाते युवतिश्च प्रकेतुरसति नूनं व्युच्छात्। अग्निरस्याः प्रतापो गृहंगृहमुपतिष्ठाते ॥ ११ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject is continued.
As this Youthful Ushas approaches from the east and harnesses her band of purple rays, growing up gradually, in the same manner, a young lady of about 24 years feeds the cows of red colour and other animals and being intelligent grows up and dispels all darkness like the Dawn. Fire (for Yajna) is kindled in every dwelling and the splendour of such learned and intelligent woman also shines everywhere.
