स॒दृशी॑र॒द्य स॒दृशी॒रिदु॒ श्वो दी॒र्घं स॑चन्ते॒ वरु॑णस्य॒ धाम॑। अ॒न॒व॒द्यास्त्रिं॒शतं॒ योज॑ना॒न्येकै॑का॒ क्रतुं॒ परि॑ यन्ति स॒द्यः ॥
sadṛśīr adya sadṛśīr id u śvo dīrghaṁ sacante varuṇasya dhāma | anavadyās triṁśataṁ yojanāny ekaikā kratum pari yanti sadyaḥ ||
स॒ऽदृशीः॑। अ॒द्य। स॒ऽदृशीः॑। इत्। ऊँ॒ इति॑। श्वः। दी॒र्घम्। स॒च॒न्ते॒। वरु॑णस्य। धाम॑। अ॒न॒व॒द्याः। त्रिं॒शत॑म्। योज॑नानि। एका॑ऽएका। क्रतु॑म्। परि॑। य॒न्ति॒। स॒द्यः ॥ १.१२३.८
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
प्रज्ञा व कर्मशक्ति कीप्राप्ति
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
या अद्य अनवद्या सदृशीरु श्वः सदृशीर्वरुणस्य दीर्घं धाम सचन्ते। एकैका त्रिंशतं योजनानि क्रतुं सद्यः परियन्ति ता इद् व्यर्थाः केनचिन्नो नेयाः ॥ ८ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject is continued.
The same today, the same tomorrow, the irreproachable and joyful (dawns) traverse in the long and distant space of the air. They also are seen at the distance of 30 Yajnas or about 150 miles from the appearance of the sun. They should never be wasted by any one, but utilized for meditation etc.
