जनो॒ यो मि॑त्रावरुणावभि॒ध्रुग॒पो न वां॑ सु॒नोत्य॑क्ष्णया॒ध्रुक्। स्व॒यं स यक्ष्मं॒ हृद॑ये॒ नि ध॑त्त॒ आप॒ यदीं॒ होत्रा॑भिर्ऋ॒तावा॑ ॥
jano yo mitrāvaruṇāv abhidhrug apo na vāṁ sunoty akṣṇayādhruk | svayaṁ sa yakṣmaṁ hṛdaye ni dhatta āpa yad īṁ hotrābhir ṛtāvā ||
जनः॑। यः। मि॒त्रा॒व॒रु॒णौ॒। अ॒भि॒ऽध्रुक्। अ॒पः। न। वा॒म्। सु॒नोति॑। अ॒क्ष्ण॒या॒ऽध्रुक्। स्व॒यम्। सः। यक्ष्म॑म्। हृद॑ये। नि। ध॒त्त॒। आप॑। यत्। ई॒म्। होत्रा॑भिः। ऋ॒तऽवा॑ ॥ १.१२२.९
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
प्राणसाधना व दैनिक कार्यक्रम
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे सत्योपदेशकयाजकौ यो जनो वामपो मित्रावरुणाविवाभिध्रुगक्ष्णयाध्रुक् सन्न सुनोति स स्वयं हृदये यक्ष्मं निधत्ते यद्यऋतावा होत्राभिरीमाप स स्वयं हृदये सुखं निधत्ते ॥ ९ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject is continued.
O Preacher of truth and priest, he who does you who are like Prana and udana wrong, who harms you in any way crookedly, contracts for himself serious diseases like T. B. in his heart, but he who being true in his dealings attains you by noble, acceptable or admirable acts enjoys happiness.
