अ॒स्य स्तु॑षे॒ महि॑मघस्य॒ राध॒: सचा॑ सनेम॒ नहु॑षः सु॒वीरा॑:। जनो॒ यः प॒ज्रेभ्यो॑ वा॒जिनी॑वा॒नश्वा॑वतो र॒थिनो॒ मह्यं॑ सू॒रिः ॥
asya stuṣe mahimaghasya rādhaḥ sacā sanema nahuṣaḥ suvīrāḥ | jano yaḥ pajrebhyo vājinīvān aśvāvato rathino mahyaṁ sūriḥ ||
अ॒स्य। स्तु॒षे॒। महि॑ऽमघस्य। राधः॑। सचा॑। स॒ने॒म॒। नहु॑षः। सु॒ऽवीराः॑। जनः॑। यः। प॒ज्रेभ्यः॑। वा॒जिनी॑ऽवान्। अश्व॑ऽवतः। र॒थिनः॑। मह्य॑म्। सू॒रिः ॥ १.१२२.८
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
धनों का मिलकर सेवन
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे विद्वंस्त्वमस्याश्वावतो रथिनो महिमघस्य जनस्य राधः स्तुषे तस्य तत्सुवीरा वयं सचा सनेम यो नहुषो जनः पज्रेभ्यो वाजिनीवान् जायते स सूरिर्मह्यमेतां विद्यां ददातु ॥ ८ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject is continued.
O learned person! Thou praises the wealth of this man who has many horses and many chariots or cars and is prosperous. May we get his wealth distributed among the needy being ourselves heroic and having good progeny. May the man who being tied to good and bad deeds becomes doer of noble actions sanctioned by the Vedas mounting on quick moving cars, instruct me in this science..
