म॒मत्तु॑ न॒: परि॑ज्मा वस॒र्हा म॒मत्तु॒ वातो॑ अ॒पां वृष॑ण्वान्। शि॒शी॒तमि॑न्द्रापर्वता यु॒वं न॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः ॥
mamattu naḥ parijmā vasarhā mamattu vāto apāṁ vṛṣaṇvān | śiśītam indrāparvatā yuvaṁ nas tan no viśve varivasyantu devāḥ ||
म॒मत्तु॑। नः॒। परि॑ऽज्मा। व॒स॒र्हा। म॒मत्तु॑। वातः॑। अ॒पाम्। वृष॑ण्ऽवान्। शि॒शी॒तम्। इ॒न्द्रा॒प॒र्व॒ता॒। यु॒वम्। नः॒। तत्। नः॒। विश्वे॑। व॒रि॒व॒स्य॒न्तु॒। दे॒वाः ॥ १.१२२.३
स्वामी दयानन्द सरस्वती
अब अगले मन्त्र में अच्छे गुणों के विचार और व्यवहार का उपदेश करते हैं ।
हरिशरण सिद्धान्तालंकार
इन्द्रपर्वता [सूर्य व पर्जन्य]
स्वामी दयानन्द सरस्वती
अथ सद्गुणानां व्यवसायं व्यवहारं चाह ।
यथा वसर्हा परिज्मा नो ममत्वपां वृषण्वान् वातो नो ममत्तु। हे इन्द्रापर्वतेव वर्त्तमानावध्यापकोपदेशकौ युवं नश्शिशीतं विश्वे देवा नो वरिवस्यन्तु तथा तत् तान् सर्वान् सत्कृतान् वयं सततं कुर्याम ॥ ३ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The cultivation of virtues is taught in the third Mantra.
May fire that consumes all and is the sustainer of many things delight us. May the wind, the shedder of rain gladden us O teacher and preacher, you who are like the sun and the cloud sharpen our intellects. May all enlightened persons show us favor.
