श्रु॒तं गा॑य॒त्रं तक॑वानस्या॒हं चि॒द्धि रि॒रेभा॑श्विना वाम्। आक्षी शु॑भस्पती॒ दन् ॥
śrutaṁ gāyatraṁ takavānasyāhaṁ cid dhi rirebhāśvinā vām | ākṣī śubhas patī dan ||
श्रु॒तम्। गा॒य॒त्रम्। तक॑वानस्य। अ॒हम्। चि॒त्। हि। रि॒रेभ॑। अ॒श्वि॒ना॒। वा॒म्। आ। अ॒क्षी इति॑। शु॒भः॒। प॒ती॒ इति॑। दन् ॥ १.१२०.६
स्वामी दयानन्द सरस्वती
फिर पढ़ने-पढ़ाने की विधि का उपदेश अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
ज्ञानचक्षुओं का उद्घाटन
स्वामी दयानन्द सरस्वती
पुनरध्ययनाध्यापनविधिरुच्यते ।
हे अक्षी इव वर्त्तमानौ शुभस्पती अश्विना वां युवयोः सकाशात्तकवानस्य चिदपि गायत्रं श्रुतमादन्नहं हि रिरेभ ॥ ६ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The method of learning and teaching is now told in the sixth Mantra.
O teachers and preachers who are like the eyes of men, showing them true path (of Dharma) and enabling them to attain knowledge, protectors of good works, I glorify you. accepting from you the knowledge of a learned person that protects a singer of God's glory.
