अध॒ स्वप्न॑स्य॒ निर्वि॒देऽभु॑ञ्जतश्च रे॒वत॑:। उ॒भा ता बस्रि॑ नश्यतः ॥
adha svapnasya nir vide bhuñjataś ca revataḥ | ubhā tā basri naśyataḥ ||
अध॑। स्वप्न॑स्य। निः। वि॒दे॒। अभु॑ञ्जतः। च॒। रे॒वतः॑। उ॒भा। ता। बस्रि॑। न॒श्य॒तः॒ ॥ १.१२०.१२
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
तमस् व रजस् से ऊपर
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
अहं स्वप्नस्याभुञ्जतो रेवतश्च सकाशान्निर्विदे निर्विण्णो भवेयमधोभा यौ पुरुषार्थहीनौ स्तस्ता वस्रि नश्यतः ॥ १२ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject is continued.
I am disdainful of sleep (laziness) and of the rich man who does not benefit others, for both (the idle person who goes on sleeping at day break) and the selfish rich man quickly perish and can not enjoy true happiness.
