यु॒वं श्यावा॑य॒ रुश॑तीमदत्तं म॒हः क्षो॒णस्या॑श्विना॒ कण्वा॑य। प्र॒वाच्यं॒ तद्वृ॑षणा कृ॒तं वां॒ यन्ना॑र्ष॒दाय॒ श्रवो॑ अ॒ध्यध॑त्तम् ॥
yuvaṁ śyāvāya ruśatīm adattam mahaḥ kṣoṇasyāśvinā kaṇvāya | pravācyaṁ tad vṛṣaṇā kṛtaṁ vāṁ yan nārṣadāya śravo adhyadhattam ||
यु॒वम्। श्यावा॑य। रुश॑तीम्। अ॒द॒त्त॒म्। म॒हः। क्षो॒णस्य॑। अ॒श्वि॒ना॒। कण्वा॑य। प्र॒ऽवाच्य॑म्। तत्। वृ॒ष॒णा॒। कृ॒तम्। वाम्। यत्। ना॒र्स॒दाय॑। श्रवः॑। अ॒धि॒ऽअध॑त्तम् ॥ १.११७.८
स्वामी दयानन्द सरस्वती
फिर यहाँ राजधर्म का उपदेश अगले मन्त्र में किया है ।
हरिशरण सिद्धान्तालंकार
श्री - तेजस् - ज्ञान
स्वामी दयानन्द सरस्वती
पुनरत्र राजधर्ममाह ।
हे वृषणाऽश्विना युवं युवां महः क्षोणस्य सकाशाच्छ्यावाय कृण्वाय रुशतीमदत्तम्। यद्वां युवयोः प्रवाच्यं कृतं श्रवोऽस्ति तन्नार्सदायाध्यधत्तम् ॥ ८ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Again the duties of a King are told.
O mighty highly educated leaders, President of the Assembly and commander of the Army! You give illuminating or shining knowledge to a wise and learned person through a good teacher, who utters always words of deep wisdom. You give to the son of a noble leader, the knowledge of the sublime shastra (which must be instructed) and of the duties to be performed.
