अधे॑नुं दस्रा स्त॒र्यं१॒॑ विष॑क्ता॒मपि॑न्वतं श॒यवे॑ अश्विना॒ गाम्। यु॒वं शची॑भिर्विम॒दाय॑ जा॒यां न्यू॑हथुः पुरुमि॒त्रस्य॒ योषा॑म् ॥
adhenuṁ dasrā staryaṁ viṣaktām apinvataṁ śayave aśvinā gām | yuvaṁ śacībhir vimadāya jāyāṁ ny ūhathuḥ purumitrasya yoṣām ||
अधे॑नुम्। द॒स्रा। स्त॒र्य॑म्। विऽस॑क्ताम्। अपि॑न्वतम्। श॒यवे॑। अ॒श्वि॒ना॒। गाम्। यु॒वम्। शची॑भिः। वि॒ऽम॒दाय॑। जा॒याम्। नि। ऊ॒ह॒थुः॒। पु॒रु॒ऽमि॒त्रस्य॑। योषा॑म् ॥ १.११७.२०
स्वामी दयानन्द सरस्वती
अब स्त्रीपुरुष विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
‘वेदवाणीरूप’ गौ व जाया
स्वामी दयानन्द सरस्वती
अथ स्त्रीपुरुषविषयमाह ।
हे दस्राऽश्विना युवं युवां शचीभिर्विषक्तां स्तर्य्यं स्तरीमधेनुं गामपिन्वतं विमदाय शयवे पुरुमित्रस्य योषां जायां न्यूहथुर्नितरां प्राप्नुतम् ॥ २० ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of the husband and wife are told in the Twentieth Mantra.
O destroyers of distress, O men and women well-versed in Geology, you sprinkle the land, having various substances in her womb and able to cover men with happiness, but remaining un-utilized or uncultivated like a barren land; you arrange for a cheerful Youngman properly sleeping at night as a result of exertion in day time, the young girl of a man having many friends.
