अ॒व॒स्य॒ते स्तु॑व॒ते कृ॑ष्णि॒याय॑ ऋजूय॒ते ना॑सत्या॒ शची॑भिः। प॒शुं न न॒ष्टमि॑व॒ दर्श॑नाय विष्णा॒प्वं॑ ददथु॒र्विश्व॑काय ॥
avasyate stuvate kṛṣṇiyāya ṛjūyate nāsatyā śacībhiḥ | paśuṁ na naṣṭam iva darśanāya viṣṇāpvaṁ dadathur viśvakāya ||
अ॒व॒स्य॒ते। स्तु॒व॒ते। कृ॒ष्णि॒याय॑। ऋ॒जु॒ऽय॒ते। ना॒स॒त्या॒। शची॑भिः। प॒शुम्। न। न॒ष्टम्ऽइ॑व। दर्श॑नाय। वि॒ष्णा॒प्व॑म्। द॒द॒थुः॒। विश्व॑काय ॥ १.११६.२३
स्वामी दयानन्द सरस्वती
अब पढ़ाने और उपदेश करनेवाले क्या करें, यह विषय अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
विश्व को विष्णाप्व की प्राप्ति
स्वामी दयानन्द सरस्वती
अथाध्यापकोपदेशकौ किं कुर्यातामित्याह ।
हे नासत्योपदेशकाध्यापकौ युवां शचीभिरवस्यते स्तुवत ऋजूयते कृष्णियाय विश्वकाय दर्शनाय पशुं न नष्टमिव विष्णाप्वं ददथुः ॥ २३ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should teachers and preachers do is taught in the 23rd Mantra.
O absolutely truthful preachers and teachers, from your refined words imparting good teachings, you give to a man who desires his protection, is admirer of Dharma (righteousness and duty). is a man of upright nature, is of attractive nature and kind to all beings, true knowledge to be attained by learned persons, so that he may see well the path of Dharma, as a lost animal is restored to its master.
