आ॒स्नो वृक॑स्य॒ वर्ति॑काम॒भीके॑ यु॒वं न॑रा नासत्यामुमुक्तम्। उ॒तो क॒विं पु॑रुभुजा यु॒वं ह॒ कृप॑माणमकृणुतं वि॒चक्षे॑ ॥
āsno vṛkasya vartikām abhīke yuvaṁ narā nāsatyāmumuktam | uto kavim purubhujā yuvaṁ ha kṛpamāṇam akṛṇutaṁ vicakṣe ||
आ॒स्नः। वृक॑स्य। वर्ति॑काम्। अ॒भीके॑। यु॒वम्। न॒रा॒। ना॒स॒त्या॒। अ॒मु॒मु॒क्त॒म्। उ॒तो इति॑। क॒विम्। पु॒रु॒ऽभु॒जा॒। यु॒वम्। ह॒। कृप॑माणम्। अ॒कृ॒णु॒त॒म्। वि॒ऽचक्षे॑ ॥ १.११६.१४
स्वामी दयानन्द सरस्वती
फिर मनुष्यों को कैसे वर्त्तना चाहिये, यह विषय अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
वृक के आस्य से वर्तिका की मुक्ति
स्वामी दयानन्द सरस्वती
पुनर्मनुष्यैः कथं वर्त्तितव्यमित्याह ।
हे पुरुभुजा नासत्या नरा अश्विनौ युवं युवामभीके वृकस्यास्न आस्याद्वर्त्तिकामिव सर्वान्मनुष्यानविद्याजन्यदुःखादमुमुक्तं मोचयतम्। उतो ह खल्वपि युवं सर्वा विद्या विचक्षे कृपमाणं कविमकृणुतम् ॥ १४ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should men deal with others is told in the fourteenth Mantra.
O absolutely truthful leaders of men, teachers and preachers, you liberate all men from the misery caused by ignorance as a quail is liberated from the mouth of wolf. You are benefactors of many, you make a man wise and kind-hearted to impart true wisdom to all.
