आ॒रे ते॑ गो॒घ्नमु॒त पू॑रुष॒घ्नं क्षय॑द्वीर सु॒म्नम॒स्मे ते॑ अस्तु। मृ॒ळा च॑ नो॒ अधि॑ च ब्रूहि दे॒वाधा॑ च न॒: शर्म॑ यच्छ द्वि॒बर्हा॑: ॥
āre te goghnam uta pūruṣaghnaṁ kṣayadvīra sumnam asme te astu | mṛḻā ca no adhi ca brūhi devādhā ca naḥ śarma yaccha dvibarhāḥ ||
आ॒रे। ते॒। गो॒ऽघ्नम्। उ॒त। पु॒रु॒ष॒ऽघ्नम्। क्षय॑त्ऽवीर। सु॒म्नम्। अ॒स्मे इति॑। ते॒। अ॒स्तु॒। मृ॒ळ। च॒। नः॒। अधि॑। च॒। ब्रू॒हि॒। दे॒व॒। अध॑। च॒। नः॒। शर्म॑। य॒च्छ॒। द्वि॒ऽबर्हाः॑ ॥ १.११४.१०
स्वामी दयानन्द सरस्वती
फिर राजा-प्रजा के धर्म का उपदेश अगले मन्त्र में किया है ।
हरिशरण सिद्धान्तालंकार
अभ्युदय + निःश्रेयस
स्वामी दयानन्द सरस्वती
पुना राजप्रजाधर्म उपदिश्यते ।
हे क्षयद्वीर देव पुरुषघ्नं गोघ्नं च निवार्य तेऽस्मे च सुम्नमस्तु। अधाथ त्वं नोऽस्मान् मृडाहं च त्वां मृडानि त्वं नोऽस्मानधिब्रूहि। अहं त्वां चाधिब्रुवाणि। द्विबर्हास्त्वं नः शर्म यच्छ। अहं वः शर्म यच्छानि सर्वे वयमारे धर्मात्मनां निकटे दुष्टात्मभ्यो दूरे च वसेम ॥ १० ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Again the duties of Kings end their subjects are taught in the tenth Mantra.
O cause of inhabitation of heroes, let a man-killing and cow-killing person be kept away from us. By so doing, let the felicity be ours. Make us happy and may I make thee happy. Speak O brilliant hero to me and let me speak to thee. Thou who art augmenter of dealing in this and the next world, grant us home and happiness, O Self-refulgent God.
