भास्व॑ती ने॒त्री सू॒नृता॑ना॒मचे॑ति चि॒त्रा वि दुरो॑ न आवः। प्रार्प्या॒ जग॒द्व्यु॑ नो रा॒यो अ॑ख्यदु॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥
bhāsvatī netrī sūnṛtānām aceti citrā vi duro na āvaḥ | prārpyā jagad vy u no rāyo akhyad uṣā ajīgar bhuvanāni viśvā ||
भास्व॑ती। ने॒त्री। सू॒नृता॑नाम्। अचे॑ति। चि॒त्रा। वि। दुरः॑। नः॒। आ॒व॒रित्या॑वः। प्र॒ऽर्प्य॑। जग॑त्। वि। ऊँ॒ इति॑। नः॒। रा॒यः। अ॒ख्य॒त्। उ॒षाः। अ॒जी॒गः॒। भुव॑नानि। विश्वा॑ ॥ १.११३.४
स्वामी दयानन्द सरस्वती
फिर उषा का विषय अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
प्रकाशमयी उषा भास्वती
स्वामी दयानन्द सरस्वती
पुनरुषो विषयमाह ।
हे विद्वांसो मनुष्या युष्माभिर्या भास्वती सूनृतानां नेत्री चित्रोषा नो दुरो व्यावो या नोऽस्मभ्यं जगत् प्रार्प्य रायो व्यख्यदु इति वितर्के विश्वा भुवनान्यजीगः साचेति अवश्यं विज्ञायताम् ॥ ४ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of Usha (Dawn) are taught in the fourth Mantra.
Brilliant guide of the speakers of the pleasant truth, the many-tainted wonderful dawn should be known well by us. She has opened the doors of light having illuminated the world, she has made all our riches manifest. The Usha (Dawn) manifests the world that had been in a way swallowed up by the night.
