रुश॑द्वत्सा॒ रुश॑ती श्वे॒त्यागा॒दारै॑गु कृ॒ष्णा सद॑नान्यस्याः। स॒मा॒नब॑न्धू अ॒मृते॑ अनू॒ची द्यावा॒ वर्णं॑ चरत आमिना॒ने ॥
ruśadvatsā ruśatī śvetyāgād āraig u kṛṣṇā sadanāny asyāḥ | samānabandhū amṛte anūcī dyāvā varṇaṁ carata āmināne ||
रुश॑त्ऽवत्सा। रुश॑ती। श्वे॒त्या। आ। अ॒गा॒त्। अरै॑क्। ऊँ॒ इति॑। कृ॒ष्णा। सद॑नानि। अ॒स्याः॒। स॒मा॒नब॑न्धू॒ इति॑ स॒मा॒नऽब॑न्धू। अ॒मृते॒ इति॑। अ॒नू॒ची इति॑। द्यावा॑। वर्ण॑म्। च॒र॒तः॒। आ॒मि॒ना॒ने इत्या॑ऽमि॒ना॒ने ॥ १.११३.२
स्वामी दयानन्द सरस्वती
अब रात्रि और प्रभातवेला के व्यवहार को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
रात्रि व उषा का चक्र
स्वामी दयानन्द सरस्वती
अथोषोरात्रिव्यवहारमाह ।
हे मनुष्या येयं रुशद्वत्सा वा रुशतीव श्वेत्योषा आगादस्या उ सदनानि प्राप्ता कृष्णा रात्र्यारैक् ते द्वे अमृते आमिनाने अनूची द्यावा समानबन्धू इव वर्णं चरतस्ते यूयं युक्त्या सेवध्वम् ॥ २ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Now something about the dawn and night is taught in the second Mantra.
The white shining dawn, the mother of the sun has arrived, dark night sought her own abode. Both allied to the sun, immortal (by flow or cycle.) succeeding each other and mutually effacing each other's complexion, traverse the heaven.
