उदी॑र्ध्वं जी॒वो असु॑र्न॒ आगा॒दप॒ प्रागा॒त्तम॒ आ ज्योति॑रेति। आरै॒क्पन्थां॒ यात॑वे॒ सूर्या॒याग॑न्म॒ यत्र॑ प्रति॒रन्त॒ आयु॑: ॥
ud īrdhvaṁ jīvo asur na āgād apa prāgāt tama ā jyotir eti | āraik panthāṁ yātave sūryāyāganma yatra pratiranta āyuḥ ||
उत्। ई॒र्ध्व॒म्। जी॒वः। असुः॑। नः॒। आ। अ॒गा॒त्। अप॑। प्र। अ॒गा॒त्। तमः॑। आ। ज्योतिः॑। ए॒ति॒। अरै॑क्। पन्था॑म्। यात॑वे। सूर्या॑य। अग॑न्म। यत्र॑। प्र॒ऽति॒रन्ते॑। आयुः॑ ॥ १.११३.१६
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
जीवः जीवन देनेवाला प्राणदायी तत्त्व असुः
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे मनुष्या यस्या उषसः सकाशान् नोऽस्माञ्जीवोसुरागाज्ज्योतिः प्रागात्तमोपैति यातवे पन्थामरैक् तथा यतो वयं सूर्यायागन्म प्राणिनो यत्रायुः प्रतिरन्ते तां विदित्वोदीर्ध्वम् ॥ १६ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject is continued.
O men ! arise; inspiring life revives, darkness hash departed. Ushas has opened the road for the sun to travel. Let us go to that state where men increase their vitality of lives. You should know thoroughly the nature of the dawn and be fully awake.
