निश्चर्म॑ण ऋभवो॒ गाम॑पिंशत॒ सं व॒त्सेना॑सृजता मा॒तरं॒ पुन॑:। सौध॑न्वनासः स्वप॒स्यया॑ नरो॒ जिव्री॒ युवा॑ना पि॒तरा॑कृणोतन ॥
niś carmaṇa ṛbhavo gām apiṁśata saṁ vatsenāsṛjatā mātaram punaḥ | saudhanvanāsaḥ svapasyayā naro jivrī yuvānā pitarākṛṇotana ||
निः। चर्म॑णः। ऋ॒भ॒वः॒। गाम्। अ॒पिं॒श॒त॒। सम्। व॒त्सेन॑। अ॒सृ॒ज॒त॒। मा॒तर॑म्। पुन॒रिति॑। सौध॑न्वनासः। सु॒ऽअ॒प॒स्यया॑। नरः॑। जिव्री॒ इति॑। युवा॑ना। पि॒तरा॑। अ॒कृ॒णो॒त॒न॒ ॥ १.११०.८
स्वामी दयानन्द सरस्वती
फिर वे विद्वान् क्या करें, यह विषय अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
वृद्ध को फिर युवा करना
स्वामी दयानन्द सरस्वती
पुनस्ते विद्वांसः किं कुर्य्युरित्युपदिश्यते ।
हे ऋभवो मेधाविनो मनुष्या यूयं चर्मणो गां निरपिंशत पुनर्वत्सेन मातरं समसृजत। हे सौधन्वनासो नरो यूयं स्वपस्यया जिव्री वृद्धौ पितरा युवानाऽकृणोतन ॥ ८ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should learned men do is taught in the 8th Mantra.
O Ribhus (Geniuses) you strengthen the cow which has become very weak and in which only skin has remained and re-unite the Mother (cow) with the calf. O experts in the science of archery, through your good works you render your aged parents leading good lives young-make them strong like young people by serving and feeding them well.
