आ म॑नी॒षाम॒न्तरि॑क्षस्य॒ नृभ्य॑: स्रु॒चेव॑ घृ॒तं जु॑हवाम वि॒द्मना॑। त॒र॒णि॒त्वा ये पि॒तुर॑स्य सश्चि॒र ऋ॒भवो॒ वाज॑मरुहन्दि॒वो रज॑: ॥
ā manīṣām antarikṣasya nṛbhyaḥ sruceva ghṛtaṁ juhavāma vidmanā | taraṇitvā ye pitur asya saścira ṛbhavo vājam aruhan divo rajaḥ ||
आ। म॒नी॒षाम्। अ॒न्तरि॑क्षस्य। नृऽभ्यः॑। स्रु॒चाऽइ॑व। घृ॒तम्। जु॒ह॒वा॒म॒। वि॒द्मना॑। त॒र॒णि॒ऽत्वा। ये। पि॒तुः। अ॒स्य॒। स॒श्चि॒रे। ऋ॒भवः॑। वाज॑म्। अ॒रु॒ह॒न्। दि॒वः। रजः॑ ॥ १.११०.६
स्वामी दयानन्द सरस्वती
अब सूर्य्य की किरणें कैसी हैं, यह विषय अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
मध्यमार्ग व मनीषा की प्राप्ति
स्वामी दयानन्द सरस्वती
अथ सूर्य्यकिरणाः कीदृशा इत्युपदिश्यते ।
ये ऋभवो तरणित्वा वाजमरुहन् दिवो रजः सश्चिरे, अस्यान्तरिक्षस्य मध्ये वर्त्तमाना नृभ्यः स्रुचेव घृतं पितुरन्नं च सश्चिरे, तेभ्यो वयं विद्माना मनीषामा जुहवाम ॥ ६ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How are the rays of the sun is taught in the sixth Mantra.
These rays of the sun, which soon reach the earth and corn, which reach various worlds in the sky, being in the firmament, they cause men to attain water or clarified butter, like the ghee with a ladle. From them, with knowledge we take intellect. [By the proper use of the sun, a man becomes healthy and wise.]
