इन्द्र॒मीशा॑न॒मोज॑सा॒भि स्तोमा॑ अनूषत। स॒हस्रं॒ यस्य॑ रा॒तय॑ उ॒त वा॒ सन्ति॒ भूय॑सीः॥
indram īśānam ojasābhi stomā anūṣata | sahasraṁ yasya rātaya uta vā santi bhūyasīḥ ||
इन्द्र॑म्। ईशा॑नम्। ओज॑सा। अ॒भि। स्तोमाः॑। अ॒नू॒ष॒त॒। स॒हस्र॑म्। यस्य॑। रा॒तयः॑। उ॒त। वा॒। सन्ति॑। भूय॑सीः॥
स्वामी दयानन्द सरस्वती
अगले मन्त्र में ईश्वर के गुणों का उपदेश किया है-
हरिशरण सिद्धान्तालंकार
सहस्त्रों व लाखों दान
स्वामी दयानन्द सरस्वती
अथेश्वरगुणा उपदिश्यन्ते।
यस्य सर्वे स्तोमाः स्तुतयः सहस्रमुत वा भूयसीरधिका रातयश्च सन्ति ता यमोजसा सह वर्त्तमानमीशानमिन्द्रं जगदीश्वरमभ्यनूषत सर्वतः स्तुवन्ति, स एव सर्वैर्मनुष्यैः स्तोतव्यः॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Now God's attributes are stated Who is called primarily by the name of Indra.
Almighty God Who is glorified by all the Vedic and other praises and Whose gifts are thousands and even more, should be ever praised by all.
