तवा॒हं शू॑र रा॒तिभिः॒ प्रत्या॑यं॒ सिन्धु॑मा॒वद॑न्। उपा॑तिष्ठन्त गिर्वणो वि॒दुष्टे॒ तस्य॑ का॒रवः॑॥
tavāhaṁ śūra rātibhiḥ praty āyaṁ sindhum āvadan | upātiṣṭhanta girvaṇo viduṣ ṭe tasya kāravaḥ ||
तव॑। अ॒हम्। शू॒र॒। रा॒तिऽभिः॑। प्रति॑। आ॒य॒म्। सिन्धु॑म्। आ॒ऽवद॑न्। उप॑। अ॒ति॒ष्ठ॒न्त॒। गि॒र्व॒णः॒। वि॒दुः। ते॒। तस्य॑। का॒रवः॑॥
स्वामी दयानन्द सरस्वती
अब अगले मन्त्र में इन्द्र शब्द से शूरवीर के गुणों का उपदेश किया है-
हरिशरण सिद्धान्तालंकार
शूर व सिन्धु
स्वामी दयानन्द सरस्वती
अथेन्द्रशब्देन शूरवीरगुणा उपदिश्यन्ते।
हे शूर! ये तव रातिभिस्त्वां सिन्धुमिवावदन् सन्नहं प्रत्यायम्। हे गिर्वणस्तव तस्य च कारवस्त्वां शूरं विदुरुपातिष्ठन्त ते सदा सुखिनो भवन्ति॥६॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of a hero are described in this mantra.
Addressing the President of the council or the commander of the army, it is said-- O hero, Attracted by thy bounties, I again come to thee, celebrating thy liberality while addressing thee who art deep like the ocean and source of happiness. O praise-worthy, the performer of the works of the state and industries, I know thee to be a true and munificent hero.
