त्वं व॒लस्य॒ गोम॒तोऽपा॑वरद्रिवो॒ बिल॑म्। त्वां दे॒वा अबि॑भ्युषस्तु॒ज्यमा॑नास आविषुः॥
tvaṁ valasya gomato pāvar adrivo bilam | tvāṁ devā abibhyuṣas tujyamānāsa āviṣuḥ ||
त्वम्। व॒लस्य॑। गोऽम॑तः। अप॑। अ॒वः॒। अ॒द्रि॒ऽवः॒। बिल॑म्। त्वाम्। दे॒वाः। अबि॑भ्युषः। तु॒ज्यमा॑नासः। आ॒वि॒षुः॒॥
स्वामी दयानन्द सरस्वती
फिर भी अगले मन्त्र में सूर्य्य के गुणों का उपदेश किया है-
हरिशरण सिद्धान्तालंकार
' वल ' असुर का संहार
स्वामी दयानन्द सरस्वती
पुनरपि तस्य गुणा उपदिश्यन्ते।
योऽद्रिवो मेघवानिन्द्रः सूर्य्यलोको गोमतोऽबिभ्युषो बलस्य मेघस्य बिलमपावोऽपवृणोति, त्वां तमिमं तुज्यमानासो देवा दिव्यगुणा भ्रमन्तः पृथिव्यादयो लोका आविषुर्व्याप्नुवन्ति॥५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
When the sun opens the cave of the clouds covering his rays, the earth and other worlds rotating separate the mass of water. This sun is attained by trembling and rotating earth etc.
