पू॒र्वीरिन्द्र॑स्य रा॒तयो॒ न वि द॑स्यन्त्यू॒तयः॑। यदी॒ वाज॑स्य॒ गोम॑तः स्तो॒तृभ्यो॒ मंह॑ते म॒घम्॥
pūrvīr indrasya rātayo na vi dasyanty ūtayaḥ | yadī vājasya gomataḥ stotṛbhyo maṁhate magham ||
पू॒र्वीः। इन्द्र॑स्य। रा॒तयः॑। न। वि। द॒स्य॒न्ति॒। ऊ॒तयः॑। यदि॑। वाज॑स्य। गोऽम॑तः। स्तो॒तृऽभ्यः॑। मंह॑ते। म॒घम्॥
स्वामी दयानन्द सरस्वती
फिर भी अगले मन्त्र में इन्हीं दोनों का उपदेश किया है-
हरिशरण सिद्धान्तालंकार
रातयः - ऊतयः
स्वामी दयानन्द सरस्वती
पुनस्तावेवोपदिश्येते।
यदीन्द्रः स्तोतृभ्यो वाजस्य गोमतो मघं मंहते तर्ह्यस्यैताः पूर्व्यो रातय ऊतयो न विदस्यन्ति नैवोपक्षयन्ति॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The gifts of God from eternity, His saving succours never fail, if He grants to the righteous devotee who praise Him and the attributes of creation, wealth which gives happiness and consists of noble speech, a land, kine and senses.
