यु॒वामि॑न्द्राग्नी॒ वसु॑नो विभा॒गे त॒वस्त॑मा शुश्रव वृत्र॒हत्ये॑। तावा॒सद्या॑ ब॒र्हिषि॑ य॒ज्ञे अ॒स्मिन्प्र च॑र्षणी मादयेथां सु॒तस्य॑ ॥
yuvām indrāgnī vasuno vibhāge tavastamā śuśrava vṛtrahatye | tāv āsadyā barhiṣi yajñe asmin pra carṣaṇī mādayethāṁ sutasya ||
यु॒वाम्। इ॒न्द्रा॒ग्नी॒ इति॑। वसु॑नः। वि॒ऽभा॒गे। त॒वःऽत॑मा। शु॒श्र॒व॒। वृ॒त्र॒ऽहत्ये॑। तौ। आ॒ऽसद्य॑। ब॒र्हिषि॑। य॒ज्ञे। अ॒स्मिन्। प्र। च॒र्ष॒णी॒ इति॑। मा॒द॒ये॒था॒म्। सु॒तस्य॑ ॥ १.१०९.५
स्वामी दयानन्द सरस्वती
फिर वे दोनों कैसे हैं, यह विषय अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
वसु - प्राप्ति व वृत्र - हत्या
स्वामी दयानन्द सरस्वती
पुनस्तौ कीदृशावित्युपदिश्यते ।
अहं वसुनो विभागे वृत्रहत्ये वा युवामिन्द्राग्नी तवस्तमा स्त इति शुश्रव शृणोमि। अतस्तौ प्रचर्षणी अस्मिन् बर्हिषि यज्ञे सुतस्य निष्पादितं यानमासद्य मादयेथाम् ॥ ५ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How are they (Indra and Agni) is taught further in the fifth Mantra.
I have hear that at the division or distribution of wealth and in the destruction of enemies, these two (Indra and Agni or electricity and fire) are most vigorous and givers of strength, May they which are bringer Happiness, make us delighted in developing this Yajna (unified technical dealing) having prepared a car in the form of an aircraft.
