याव॑दि॒दं भुव॑नं॒ विश्व॒मस्त्यु॑रु॒व्यचा॑ वरि॒मता॑ गभी॒रम्। तावाँ॑ अ॒यं पात॑वे॒ सोमो॑ अ॒स्त्वर॑मिन्द्राग्नी॒ मन॑से यु॒वभ्या॑म् ॥
yāvad idam bhuvanaṁ viśvam asty uruvyacā varimatā gabhīram | tāvām̐ ayam pātave somo astv aram indrāgnī manase yuvabhyām ||
याव॑त्। इद॒म्। भुव॑नम्। विश्व॑म्। अ॒स्ति॒। उ॒रु॒ऽव्यचा॑। व॒रि॒मता॑। ग॒भी॒रम्। तावा॑न्। अ॒यम्। पात॑वे। सोमः॑। अ॒स्तु॒। अर॑म्। इ॒न्द्रा॒ग्नी॒ इति॑। मन॑से। यु॒वऽभ्या॑म् ॥ १.१०८.२
स्वामी दयानन्द सरस्वती
फिर वे कैसे हैं, यह विषय अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
भुवन की विशालता के अनुपात में सोमपान का महत्त्व
स्वामी दयानन्द सरस्वती
पुनस्तौ कीदृशावित्युपदिश्यते ।
हे मनुष्या यूयं यावदुरुव्यचा वरिमता सह वर्त्तमानं गभीरं भुवनमिदं विश्वमस्ति तावानयं सोमोऽस्ति मनस इन्द्राग्नी अरमतो युवभ्याम् पातवे तावन्तं बोधं पुरुषार्थं च स्वीकुरुत ॥ २ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How are Indragn is taught further in the second Mantra.
O men! Vast as is the whole universe in expanse and profound in depth, such is the group of all those substances created by God. Indra (air) and Agni (fire) are sufficient to denote the glory of God. You should acquire knowledge and be industrious, drinking the juice of nourishing herbs and plants like Soma.
