तं स्मा॒ रथं॑ मघव॒न्प्राव॑ सा॒तये॒ जैत्रं॒ यं ते॑ अनु॒मदा॑म संग॒मे। आ॒जा न॑ इन्द्र॒ मन॑सा पुरुष्टुत त्वा॒यद्भ्यो॑ मघव॒ञ्छर्म॑ यच्छ नः ॥
taṁ smā ratham maghavan prāva sātaye jaitraṁ yaṁ te anumadāma saṁgame | ājā na indra manasā puruṣṭuta tvāyadbhyo maghavañ charma yaccha naḥ ||
तम्। स्म॒। रथ॑म्। म॒घ॒ऽव॒न्। प्र। अव॑। सा॒तये॑। जैत्र॑म्। यम्। ते॒। अ॒नु॒ऽमदा॑म। स॒म्ऽग॒मे। आ॒जा। नः॒। इ॒न्द्र॒। मन॑सा। पु॒रु॒ऽस्तु॒त॒। त्वा॒यत्ऽभ्यः॑। म॒घ॒ऽव॒न्। शर्म॑। य॒च्छ॒। नः॒ ॥ १.१०२.३
स्वामी दयानन्द सरस्वती
फिर सेना का अधिपति क्या करे, इस विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
जैत्र - रथ
स्वामी दयानन्द सरस्वती
पुनः सेनाधिपतिः किं कुर्यादित्युपदिश्यते ।
हे मघवन्निन्द्र सेनाधिपते त्वं नोऽस्माकं सातये तं जैत्रं स्म रथं योजयित्वाऽऽजा सङ्गमे प्राव तं कमित्यपेक्षायामाह यं ते तव रथं वयमनुमदाम। हे पुरुष्टुत मघवन् त्वं मनसा त्वायद्भ्यो नोऽस्मभ्यं शर्म यच्छ ॥ ३ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
O Indra ( Commander of the army ) possessed of admirable and adorable wealth, giver of prosperity, yoke thy Car in the form of air craft etc. which is victorious and which we rejoice to behold in battle, to acquire much wealth. O Indra, much praised by us grant happiness to us who are sincerely devoted to thee or earnestly desire thee.
