अ॒स्य श्रवो॑ न॒द्य॑: स॒प्त बि॑भ्रति॒ द्यावा॒क्षामा॑ पृथि॒वी द॑र्श॒तं वपु॑:। अ॒स्मे सू॑र्याचन्द्र॒मसा॑भि॒चक्षे॑ श्र॒द्धे कमि॑न्द्र चरतो वितर्तु॒रम् ॥
asya śravo nadyaḥ sapta bibhrati dyāvākṣāmā pṛthivī darśataṁ vapuḥ | asme sūryācandramasābhicakṣe śraddhe kam indra carato vitarturam ||
अ॒स्य। श्रवः॑। न॒द्यः॑। स॒प्त। बि॒भ्र॒ति॒। द्यावा॒क्षामा॑। पृ॒थि॒वी। द॒र्श॒तम्। वपुः॑। अ॒स्मे इति॑। सू॒र्या॒च॒न्द्र॒मसा॑। अ॒भि॒ऽचक्षे॑। श्र॒द्धे। कम्। इ॒न्द्र॒। च॒र॒तः॒। वि॒ऽत॒र्तु॒रम् ॥ १.१०२.२
स्वामी दयानन्द सरस्वती
अब ईश्वर और अध्यापक के काम से क्या होता है, यह विषय अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
सर्वत्र प्रभुयश - दर्शन
स्वामी दयानन्द सरस्वती
अथेश्वराध्यापककर्मणा किं जायत इत्युपदिश्यते ।
हे इन्द्रास्य तव श्रवः सप्तनद्यो दर्शतं वितर्त्तुर कं वपुर्बिभ्रति द्यावाक्षामा पृथिवी सूर्य्याचन्द्रमसा च बिभ्रत्येते सर्व अस्मे अभिचक्ष श्रद्धे चरन्ति चरतः चरन्ति चरतो वा ॥ २ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What is the effect of the work of God and a noble teacher is taught in the 2nd Mantra.
O Lord of the world, the flowing rivers display Thy Glory; heaven, earth, and the sun and moon, all manifest Thy charming Power which is like Thy Body so to speak and which gives us happiness so that we may see and have faith in Thee-in their wonderful Almighty Creator.
