यः शूरे॑भि॒र्हव्यो॒ यश्च॑ भी॒रुभि॒र्यो धाव॑द्भिर्हू॒यते॒ यश्च॑ जि॒ग्युभि॑:। इन्द्रं॒ यं विश्वा॒ भुव॑ना॒भि सं॑द॒धुर्म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥
yaḥ śūrebhir havyo yaś ca bhīrubhir yo dhāvadbhir hūyate yaś ca jigyubhiḥ | indraṁ yaṁ viśvā bhuvanābhi saṁdadhur marutvantaṁ sakhyāya havāmahe ||
यः। शूरे॑भिः। हव्यः॑। यः। च॒। भी॒रुऽभिः॑। यः। धाव॑त्ऽभिः। हू॒यते॑। यः। च॒। जि॒ग्युभिः॑। इन्द्र॑म्। यम्। विश्वा॑। भुव॑ना। अ॒भि। स॒म्ऽद॒धुः। म॒रुत्व॑न्तम्। स॒ख्याय॑। ह॒वा॒म॒हे॒ ॥ १.१०१.६
स्वामी दयानन्द सरस्वती
फिर वह कैसा हो, इस विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
शूरता व विजय
स्वामी दयानन्द सरस्वती
पुनः स कीदृश इत्युपदिश्यते ।
य इन्द्रः शूरेभिर्हव्यो यो भीरुभिश्च यो धावद्भिर्हूयते यश्च जिग्युभिर्यमिन्द्रं विश्वा भुवनाभिसंदधुस्तं मरुत्वन्तं सख्याय हवामहे ॥ ६ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is Indra is taught further in the sixth Mantra.
(1) We invoke for friendship Indra (God) who is invoked by the brave and by the timid, by the vanquished and by victors, and whom all beings place before them (in their religious functions). (2) It is applicable also to the Commander of the army who is invoked and approached by all brave and timid persons, by the victors and by the vanquished and whom all consult regarding future action.
