स स॒व्येन॑ यमति॒ व्राध॑तश्चि॒त्स द॑क्षि॒णे संगृ॑भीता कृ॒तानि॑। स की॒रिणा॑ चि॒त्सनि॑ता॒ धना॑नि म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
sa savyena yamati vrādhataś cit sa dakṣiṇe saṁgṛbhītā kṛtāni | sa kīriṇā cit sanitā dhanāni marutvān no bhavatv indra ūtī ||
सः। स॒व्येन॑। य॒म॒ति॒। व्राध॑तः। चि॒त्। सः। द॒क्षि॒णे। सम्ऽगृ॑भीता। कृ॒तानि॑। सः। की॒रिणा॑। चि॒त्। सनि॑ता। धना॑नि। म॒रुत्वा॑न्। नः॒। भ॒व॒तु॒। इन्द्रः॑। ऊ॒ती ॥ १.१००.९
स्वामी दयानन्द सरस्वती
फिर वह कैसा है, इस विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
पुरुषार्थ और विजय
स्वामी दयानन्द सरस्वती
पुनः स कीदृश इत्युपदिश्यते ।
यः सव्येन स्वसेन्येन व्राधतश्चिद्यमति स विजयी जायते यो दक्षिणे संगृभीता कृतानि कर्माणि नियमयति स स्वसेनां रक्षितुं शक्नोति यः कीरिणा चित् शत्रुभिः सनिता धनानि स्वीकरोति स मरुत्वानिन्द्रः सेनापतिर्न ऊती भवतु ॥ ९ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is Indra is taught further in the ninth Mantra.
May Indra (Commander of the Army ) be our protector who with his army on the left side, restrains even great malignant enemies and gets victory, who with the army on his right side, controls the works he has taken in hand. It is such a commander that can protect his army; he gets back the riches distributed among the inimical forces by his proper and efficient arrangements for scattering his adversaries.
