स म॑न्यु॒मीः स॒मद॑नस्य क॒र्तास्माके॑भि॒र्नृभि॒: सूर्यं॑ सनत्। अ॒स्मिन्नह॒न्त्सत्प॑तिः पुरुहू॒तो म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
sa manyumīḥ samadanasya kartāsmākebhir nṛbhiḥ sūryaṁ sanat | asminn ahan satpatiḥ puruhūto marutvān no bhavatv indra ūtī ||
सः। म॒न्यु॒ऽमीः। स॒ऽमद॑नस्य। क॒र्ता। अ॒स्माके॑भिः। नृऽभिः॑। सूर्य॑म्। स॒न॒त्। अ॒स्मिन्। अह॑न्। सत्ऽप॑तिः। पु॒रु॒ऽहू॒तः। म॒रुत्वा॑न्। नः॒। भ॒व॒तु॒। इन्द्रः॑। ऊ॒ती ॥ १.१००.६
स्वामी दयानन्द सरस्वती
फिर वह कैसा है, इस विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
‘मन्युमीः’ प्रभु
स्वामी दयानन्द सरस्वती
पुनः स कीदृश इत्युपदिश्यते ।
यो मन्युमीः समदनस्य कर्त्ता सत्पतिः पुरुहूतो मरुत्वानिन्द्रः परमैश्वर्य्यवान्सेनापतिरस्माकेभिर्नृभिः सह वर्त्तमानः सन् सूर्यमिव युद्धन्यायं सनत्संभजेत्सोऽस्मिन्नहन् नः सततमूती भवतु ॥ ६ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is Indra is taught further in the sixth Mantra.
May Indra (Commander of the Army) who is the represser or conqueror of wrath, the doer of gladdening deeds, the protector of the good, invoked by many, be our protector on this day, he who is present with our men strong in body and soul. May he manifest the justice in war like the light of the sun.
