दि॒वो न यस्य॒ रेत॑सो॒ दुघा॑ना॒: पन्था॑सो॒ यन्ति॒ शव॒साप॑रीताः। त॒रद्द्वे॑षाः सास॒हिः पौंस्ये॑भिर्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
divo na yasya retaso dughānāḥ panthāso yanti śavasāparītāḥ | taraddveṣāḥ sāsahiḥ pauṁsyebhir marutvān no bhavatv indra ūtī ||
दि॒वः। न। यस्य॑। रेत॑सः॑। दुघा॑नाः। पन्था॑सः। यन्ति॑। शव॑सा। अप॑रिऽइताः। त॒रत्ऽद्वे॑षाः। स॒स॒हिः। पौंस्ये॑भिः। म॒रुत्वा॑न्। नः॒। भ॒व॒तु॒। इन्द्रः॑। ऊ॒ती ॥ १.१००.३
स्वामी दयानन्द सरस्वती
फिर वे दोनों कैसे हैं, इस विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
प्रकाश व शक्ति
स्वामी दयानन्द सरस्वती
पुनस्तौ कीदृशावित्युपदिश्यते ।
यस्य दिवो नेव रेतसः शवसाऽपरीता दुधानास्तरद्द्वेषाः पन्थासो यन्ति पौंस्येभिः सासहिर्मरुत्वानस्ति स इन्द्रो न ऊती भवतु ॥ ३ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
May God be our protector along with noble persons, whose course, like that of the sun is not to be overtaken and whose Power is un-paralleled, fulfiller of all good desires, who being Almighty in every battle is the slayer of wicked person, the witherer of the un-righteous, who with His might is enduring but overcoming all. (2) The Mantra is also applicable in the case of a noble teacher and Vedic Scholar true in mind, word and deed.
