न॒हि त्वा॒ रोद॑सी उ॒भे ऋ॑घा॒यमा॑ण॒मिन्व॑तः। जेषः॒ स्व॑र्वतीर॒पः सं गा अ॒स्मभ्यं॑ धूनुहि॥
nahi tvā rodasī ubhe ṛghāyamāṇam invataḥ | jeṣaḥ svarvatīr apaḥ saṁ gā asmabhyaṁ dhūnuhi ||
न॒हि। त्वा॒। रोद॑सी॒ इति॑। उ॒भे इति॑। ऋ॒घा॒यमा॑णम्। इन्व॑तः। जेषः॑। स्वः॑ऽवतीः। अ॒पः। सम्। गाः। अ॒स्मभ्य॑म्। धू॒नु॒हि॒॥
स्वामी दयानन्द सरस्वती
फिर अगले मन्त्र में ईश्वर का प्रकाश किया है-
हरिशरण सिद्धान्तालंकार
स्वर्वतीः अपः [स्वर्ग्य कर्म]
स्वामी दयानन्द सरस्वती
पुनरीश्वर उपदिश्यते।
हे परमेश्वर ! इमे उभे रोदसी यमृघायमाणं त्वां नहीन्वतः, स त्वमस्मभ्यं स्वर्वतीरपो जेषो गाश्च संधूनुहि॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Now by the term Indra, God's attributes are taught.
O All pervading God ! The heaven and earth contain Thee not, Who art worthy of worship. Thou conquerest to get victory over the actions which bring about the welfare of all. Prompt our senses well.
