सु॒वि॒वृतं॑ सुनि॒रज॒मिन्द्र॒ त्वादा॑त॒मिद्यशः॑। गवा॒मप॑ व्र॒जं वृ॑धि कृणु॒ष्व राधो॑ अद्रिवः॥
suvivṛtaṁ sunirajam indra tvādātam id yaśaḥ | gavām apa vrajaṁ vṛdhi kṛṇuṣva rādho adrivaḥ ||
सु॒ऽवि॒वृत॑म्। सु॒निः॒ऽअज॑म्। इन्द्र॑। त्वाऽदा॑तम्। इत्। यशः॑। गवा॑म्। अप॑। व्र॒जम्। वृ॒धि॒। कृ॒णु॒ष्व। राधः॑। अ॒द्रि॒ऽवः॒॥
स्वामी दयानन्द सरस्वती
अगले मन्त्र में इन्द्र शब्द से ईश्वर और सूर्य्यलोक का प्रकाश किया है-
हरिशरण सिद्धान्तालंकार
यशः + राधः
स्वामी दयानन्द सरस्वती
अथेन्द्रशब्देनेश्वरसूर्य्यलोकावुपदिश्येते।
यथाऽयमद्रिवो मेघवान् सूर्य्यलोकः सुनिरजं त्वादातं तेन शोधितं यशोजलं सुविवृतं सुष्ठु विकाशितं राधो धनं च कृणुष्व करोति, स एव गवां किरणानां व्रजं समूहं चापवृध्युद्घाटयति, तथैव हे अद्रिव इन्द्र जगदीश्वर ! त्वं सुविवृतं सुनिरजं त्वादातं यशो राधो धनं च कृणुष्व कृपया कुरु, तथा हे अद्रिवो मेघादिरचकत्वात् प्रशंसनीय ! त्वं गवां व्रजमपवृधि ज्ञानद्वारमुद्घाटय॥७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
By Indra, both God and Solar system are meant in the Seventh Mantra.
As this solar universe is full of clouds, rains water that is easily accessible and purified by it and by its light illuminates vast wealth, spreading the group of the rays to give light to the world, in the same manner, O Praise-worthy Distributor of all articles with justice, kindly bestow upon us the wealth which increases our reputation, is vast, is happily manifested in all dealings, purified by Thy knowledge and which accomplishes all works, the wealth in the form of wisdom and gold etc. O Admirable on account of the clouds and other objects made by Thee, please open to us the doors of knowledge, of the mind and other senses grasping their subjects and the kine.
