यु॒क्ष्वा हि के॒शिना॒ हरी॒ वृष॑णा कक्ष्य॒प्रा। अथा॑ न इन्द्र सोमपा गि॒रामुप॑श्रुतिं चर॥
yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā | athā na indra somapā girām upaśrutiṁ cara ||
यु॒क्ष्व। हि। के॒शिना॑। हरी॒ इति॑। वृष॑णा। क॒क्ष्य॒ऽप्रा। अथ॑। नः॒। इ॒न्द्र॒। सो॒म॒ऽपाः॒। गि॒राम्। उप॑ऽश्रुतिम्। च॒र॒॥
स्वामी दयानन्द सरस्वती
अगले मन्त्र में इन्द्र शब्द से ईश्वर और सूर्य्यलोक का प्रकाश किया है-
हरिशरण सिद्धान्तालंकार
केशिना - वृषणा [प्रकाश+शक्ति]
स्वामी दयानन्द सरस्वती
अथेन्द्रशब्देनेश्वरसूर्य्यावपुदिश्यश्येते।
हे सोमपा इन्द्र ! यथा भवद्रचितस्य सूर्य्यलोकस्य केशिनौ वृषणा कक्ष्यप्रा हरी अश्वौ युक्तः, तथैव त्वं नोऽस्मान् सर्वविद्याप्रकाशाय युङ्क्ष्व। अथ हि नो गिरामुपश्रुतिं चर॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Now by Indra are meant God and the sun.
O God the Protector of all good articles, as in the sun made by Thee there are two forces of pervading and taking away the sap, which cause rain, in the same way, prompt us for the acquirement of all knowledge and listen to our earnest prayer.
