Notice: Undefined offset: 2 in /home/j2b3a4c/public_html/pages/devata.php on line 8
देवता खोजें

ऋग्वेद में सुबन्धोर्जीविताह्वानम् के 5 संदर्भ मिले

यथेयं पृथिवी मही दाधारेमान्वनस्पतीन् । एवा दाधार ते मनो जीवातवे न मृत्यवेऽथो अरिष्टतातये ॥