वांछित मन्त्र चुनें

सा॑कं॒जानां॑ स॒प्तथ॑माहुरेक॒जं षडिद्य॒मा ऋष॑यो देव॒जा इति॑। तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒श स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः ॥

मन्त्र उच्चारण
पद पाठ

साकम्ऽजानाम् । सप्तथम् । आहू: । एकऽजम् । षट् । इत् । यमा: । ऋषय: । देवऽजा: । इति । तेषाम् । इष्टानि । विऽहितानि । धामऽश: । स्थात्रे । रेजन्ते । विऽकृतानि । रूपऽश: ॥१४.१६॥

अथर्ववेद » काण्ड:9» सूक्त:9» पर्यायः:0» मन्त्र:16


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

जीवात्मा और परमात्मा के ज्ञान का उपदेश।

पदार्थान्वयभाषाः - (साकंजानाम्) एक साथ उत्पन्न हुओं में से (सप्तथम्) सातवें [जीवात्मा] को (एकजम्) अकेला उत्पन्न हुआ (आहुः) वे [तत्त्वदर्शी] बताते हैं, [और कि] (षट्) छह [कान, त्वचा, नेत्र, जिह्वा, नासिका पाँच ज्ञानेन्द्रिय और मन] (इत्) ही (यमाः) नियम में चलानेवाले (ऋषयः) [अपने विषयों को देखनेवाली] इन्द्रिय (देवजाः) देव [गतिशील जीवात्मा] के साथ उत्पन्न होनेवाले हैं, (इति) यह [वे बताते हैं]। (तेषाम्) उन, [इन्द्रियों] के (विहितानि) विहित [ईश्वर के ठहराये] (विकृतानि) विविध प्रकारवाले (इष्टानि) इष्ट कर्म (स्थात्रे) अधिष्ठाता [जीवात्मा] के लिये (धामशः) स्थान-स्थान में और (रूपशः) प्रत्येक रूप में (रेजन्ते) चमकते हैं ॥१६॥
भावार्थभाषाः - कर्मफल के अनुसार अकेले जीवात्मा के साथ सब इन्द्रियाँ उत्पन्न होकर उसके वश में रहकर अनेक विषयों को प्रकाशित करती हैं। इसी से जितेन्द्रिय पुरुष परम आनन्द प्राप्त करते हैं ॥१६॥ यह मन्त्र ऋग्वेद में २५ है और निरु० १४।१९। में व्याख्यात है−“एक साथ उत्पन्न हुए छह इन्द्रियों में आत्मा सातवाँ है ॥ और निरु० १२।३७। में वर्णन है−“सात ऋषि शरीर में रक्खे हुए छह इन्द्रियाँ और सातवीं विद्या आत्मा में ॥
टिप्पणी: १६−(साकंजानाम्) सहोत्पन्नानां सप्तानां मध्ये (सप्तथम्) थट् च च्छन्दसि। पा० ५।२।५०। इति थट्। सप्तमं जीवात्मानम्। सहजातानां षण्णामिन्द्रियाणामात्मा सप्तमः-निरु० १४।१९। (आहुः) कथयन्ति (एकजम्) एकोत्पन्नम् (षट्) पञ्चज्ञानेन्द्रियमनांसि (इत्) एव (यमाः) नियन्तारः (ऋषयः) अ० २।६।१। ऋषिर्दर्शनात्-निरु० १२।३७। (देवजाः) देवाज्जीवात्मनो जाताः (इति) प्रकारार्थे (तेषाम्) इन्द्रियाणाम् (इष्टानि) अभिमतकर्माणि (विहितानि) विदधातेः-क्त। ईश्वरस्थापितानि (धामशः) धामानि धामानि (स्थात्रे) अधिष्ठात्रे जीवात्मने (रेजन्ते) रेजृ दीप्तौ। दीप्यन्ते। रेजत इति भयवेपनयोः-निरु–० ३।२१। (विकृतानि) विविधप्रकाराणि (रूपशः) प्रत्येकरूपे ॥