वांछित मन्त्र चुनें

श्ये॒नः क्रो॒डो॒न्तरि॑क्षं पाज॒स्यं बृह॒स्पतिः॑ क॒कुद्बृ॑ह॒तीः कीक॑साः ॥

मन्त्र उच्चारण
पद पाठ

श्येन: । क्रोड: । अन्तर‍िक्षम् । पाजस्यम् । बृहस्पति: । ककुत् । बृहती: । कीकसा: ॥१२.५॥

अथर्ववेद » काण्ड:9» सूक्त:7» पर्यायः:0» मन्त्र:5


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सृष्टि की धारणविद्या का उपदेश।

पदार्थान्वयभाषाः - [सृष्टि में] (श्येनः) [चलनेवाला] सूर्य (क्रोडः) गोद (अन्तरिक्षम्) मध्य अवकाश (पाजस्यम्) [बल के लिये हितकारी] पेट (बृहस्पतिः) बृहस्पति [लोकविशेष] (ककुत्) शिखा, (बृहतीः) बड़ी दिशाएँ (कीकसाः) हँसली [गले] की हड्डियों [के समान है] ॥५॥
भावार्थभाषाः - मन्त्र ३ के समान है ॥५॥
टिप्पणी: ५−(श्येनः) अ० ३।३।३। श्येन आदित्यो भवति श्यायतेर्गतिकर्मणः-निरु० १४।१३। सूर्यः (क्रोडः) अ० ९।४।१५। अङ्कः (अन्तरिक्षम्) मध्यलोकः (पाजस्यम्) अ० ४।१४।८। पाजसे बलाय हितम्। जठरम् (बृहस्पतिः) लोकविशेषः (ककुत्) अ० ६।८६।३। शिखा (बृहतीः) महत्यो दिशः (कीकसाः) अ० २।३३।२। जत्रुवक्षोगतास्थीनि ॥