0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
ब्रह्मज्ञान से सुख का उपदेश।
पदार्थान्वयभाषाः - (आत्मानम्) आत्मबल, (पितरम्) पिता, (पुत्रम्) पुत्र, (पौत्रम्) पौत्र, (पितामहम्) दादा, (जायाम्) पत्नी, (जनित्रीम्) उत्पन्न करनेवाली (मातरम्) माता को और (ये) जो (प्रियाः) प्रिय है, (तान्) उन सबको (उप ह्वये) मैं आदर से बुलाता हूँ ॥३०॥
भावार्थभाषाः - मनुष्य सब आत्मसम्बन्धियों के साथ यथावत् उपकार करके सदा सुखी रहें ॥३०॥
टिप्पणी: ३०−(आत्मानम्) आत्मबलम् (पितरम्) पातारं जनकम् (पुत्रम्) अ० १।११।५। कुलशोधकं सुतम् (पौत्रम्) पुत्र-अण्। नप्तारम् (पितामहम्) पितृव्यमातुलमातामहपितामहाः। पा० ४।२।३।६। पितृ-डामहच्। पितुः पितरम् (जायाम्) पत्नीम् (जनित्रीम्) जनयित्रीं जननीम् (मातरम्) (ये) (प्रियाः) प्रीतिकराः (तान्) (उप) आदरेण (ह्वये) आह्वयामि ॥
