वांछित मन्त्र चुनें

इ॒दमाज्यं॑ घृ॒तव॑ज्जुषा॒णाः काम॑ज्येष्ठा इ॒ह मा॑दयध्वम्। कृ॒ण्वन्तो॒ मह्य॑मसप॒त्नमे॒व ॥

मन्त्र उच्चारण
पद पाठ

इदम् । आज्यम् । घृतऽवत् । जुषाणा: । कामऽज्येष्ठा: । इह । मादयध्वम् । कृण्वन्त: । मह्यम् । असपत्नम् । एव ॥२.८॥

अथर्ववेद » काण्ड:9» सूक्त:2» पर्यायः:0» मन्त्र:8


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ऐश्वर्य की प्राप्ति का उपदेश।

पदार्थान्वयभाषाः - [हे विद्वानो !] (इदम्) इस (घृतवत्) प्रकाशयुक्त (आज्यम्) पूर्ण गति को (जुषाणाः) सेवन करते हुए, (कामज्येष्ठाः) कामनायोग्य परमेश्वर को सबसे बड़ा मानते हुए, (मह्यम्) मुझको (एव) अवश्य (असपत्नम्) बिना शत्रु (कृण्वन्तः) करते हुए तुम (इह) यहाँ [हमें] (मादयध्वम्) तृप्त करो ॥८॥
भावार्थभाषाः - विद्वान् लोग सब उपाय से ब्रह्मनिष्ठ पुरुषों के सत्सङ्ग से आत्मदोष त्याग कर प्रसन्न होते हैं ॥८॥
टिप्पणी: ८−(इदम्) पूर्वोक्तम् (आज्यम्) म० १। समन्ताद् गतिम्। सर्वोपायम् (घृतवत्) प्रकाशयुक्तम् (जुषाणाः) सेवमानाः (कामज्येष्ठाः) कमनीयः परमेश्वरः सर्ववृद्धो येषां ते (इह) अस्मिन् जीवने (मादयध्वम्) अस्मान् तर्पयत (कृण्वन्तः) कुर्वन्तः। अन्यत् पूर्ववत्-म० ७ ॥