वांछित मन्त्र चुनें
देवता: कामः ऋषि: अथर्वा छन्द: जगती स्वर: काम सूक्त

याव॑ती॒र्दिशः॑ प्र॒दिशो॒ विषू॑ची॒र्याव॑ती॒राशा॑ अभि॒चक्ष॑णा दि॒वः। तत॒स्त्वम॑सि॒ ज्याया॑न्वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत्कृ॑णोमि ॥

मन्त्र उच्चारण
पद पाठ

यावती: । दिश: । प्रऽदिश: । विषूची: । यावती: । आशा: । अभिऽचक्षणा: । दिव: । तत: । त्वम् । असि । ज्यायान् । विश्वहा । महान् । तस्मै । ते । काम । नम: । इत् । कृणोमि ॥२.२१॥

अथर्ववेद » काण्ड:9» सूक्त:2» पर्यायः:0» मन्त्र:21


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ऐश्वर्य की प्राप्ति का उपदेश।

पदार्थान्वयभाषाः - (यावतीः) जितनी बड़ी (विषूचीः) फैली हुई (दिशः) दिशाएँ और (प्रदिशः) मध्य दिशाएँ, और (यावतीः) जितनी बड़ी (आशाः) सब भूमी और (दिवः) आकाश के (अभिचक्षणाः) दृश्य हैं। (ततः) उस से (त्वम्) तू... म० १९॥२१॥
भावार्थभाषाः - परमेश्वर सब दिशाओं और सब दृश्यों की सीमा से बाहिर है ॥२१॥
टिप्पणी: २१−(यावतीः) यत्प्रमाणाः (दिशः) पूर्वादयः (प्रदिशः) अन्तर्दिशाः (विषूचीः) अ० १।१९।१। सर्वत्रव्यापिकाः (आशाः) आ+अशू व्याप्तौ-अच्। दिशाः। तत्रत्या देशाः (अभिचक्षणाः) चक्षिङ् दर्शने-ल्यु। दृश्यानि। अन्यत् पूर्ववत् ॥